Photo 135 of 160 in Wall Photos

tabe hāsi' tāṅre prabhu dekhāila svarūpa
'rasa-rāja' 'mahābhāva'--dui eka rūpa

SYNONYMS
tabe—therefore; hāsi'-smiling; tāṅre—unto him (Rāmānanda Rāya); prabhu—the Lord; dekhāila—showed; svarūpa—His personal form; rasa-rāja—the king of all transcendental humors; mahā-bhāva—the condition of ecstatic love; dui—two; eka—one; rūpa—form.

TRANSLATION
Lord Śrī Kṛṣṇa is the reservoir of all pleasure, and Śrīmatī Rādhārāṇī is the personification of ecstatic love of Godhead. These two forms has combined as one in Śrī Caitanya Mahāprabhu. This being the case, Lord Śrī Caitanya Mahāprabhu revealed His real form to Rāmānanda Rāya.

PURPORT
This is described as rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam. Lord Śrī Kṛṣṇa was absorbed in the features of Śrīmatī Rādhārāṇī. This was disclosed to Rāmānanda Rāya when he saw Lord Śrī Caitanya Mahāprabhu. An advanced devotee can understand śrī-kṛṣṇa-caitanya, rādhā-kṛṣṇa nahe anya. Śrī Caitanya Mahāprabhu, being a combination of Kṛṣṇa and Rādhā, is nondifferent from Rādhā-Kṛṣṇa combined. This is explained by Svarūpa Dāmodara Gosvāmī:

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam
(Cc. Ādi 1.5)

Rādhā-Kṛṣṇa is one. Rādhā-Kṛṣṇa is Kṛṣṇa and Kṛṣṇa's pleasure potency combined. When Kṛṣṇa exhibits His pleasure potency, He appears to be two-Rādhā and Kṛṣṇa. Otherwise, Rādhā and Kṛṣṇa are one. This oneness may be perceived by advanced devotees through the grace of Śrī Caitanya Mahāprabhu. This was the case with Rāmānanda Rāya. One may aspire to attain such a position, but one should not try to imitate the mahā-bhāgavata.

(Sri Caitanya-caritamrta - Madhya Lila - Chapter 8:Talks Between Śrī Caitanya Mahāprabhu and Rāmānanda Rāya - Text 282 - Translation and Purport by His Divine Grace A.C. Bhaktivedanta Swami Prabhupada)

https://krishnastore.com/sri-caitanyacaritamrta-17-volume-set-1974-edition-h-krishna-3415.html
https://prabhupadabooks.com/cc/madhya/8/282

Jaya Shri Krishna Chaitanya Prabhu Nityananda
Shri Advaita Gadadhara Shrivasadi Gaura Bhakta Vrinda

Hare Krishna Hare Krishna Krishna Krishna Hare Hare
Hare Rama Hare Rama Rama Rama Hare Hare